Declension table of ?anuprāṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuprāṇiṣyamāṇam anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāni
Vocativeanuprāṇiṣyamāṇa anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāni
Accusativeanuprāṇiṣyamāṇam anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāni
Instrumentalanuprāṇiṣyamāṇena anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇaiḥ
Dativeanuprāṇiṣyamāṇāya anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇebhyaḥ
Ablativeanuprāṇiṣyamāṇāt anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇebhyaḥ
Genitiveanuprāṇiṣyamāṇasya anuprāṇiṣyamāṇayoḥ anuprāṇiṣyamāṇānām
Locativeanuprāṇiṣyamāṇe anuprāṇiṣyamāṇayoḥ anuprāṇiṣyamāṇeṣu

Compound anuprāṇiṣyamāṇa -

Adverb -anuprāṇiṣyamāṇam -anuprāṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria