Declension table of ?vaṣkiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṣkiṣyat vaṣkiṣyantī vaṣkiṣyatī vaṣkiṣyanti
Vocativevaṣkiṣyat vaṣkiṣyantī vaṣkiṣyatī vaṣkiṣyanti
Accusativevaṣkiṣyat vaṣkiṣyantī vaṣkiṣyatī vaṣkiṣyanti
Instrumentalvaṣkiṣyatā vaṣkiṣyadbhyām vaṣkiṣyadbhiḥ
Dativevaṣkiṣyate vaṣkiṣyadbhyām vaṣkiṣyadbhyaḥ
Ablativevaṣkiṣyataḥ vaṣkiṣyadbhyām vaṣkiṣyadbhyaḥ
Genitivevaṣkiṣyataḥ vaṣkiṣyatoḥ vaṣkiṣyatām
Locativevaṣkiṣyati vaṣkiṣyatoḥ vaṣkiṣyatsu

Adverb -vaṣkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria