Declension table of ?raniṣyat

Deva

NeuterSingularDualPlural
Nominativeraniṣyat raniṣyantī raniṣyatī raniṣyanti
Vocativeraniṣyat raniṣyantī raniṣyatī raniṣyanti
Accusativeraniṣyat raniṣyantī raniṣyatī raniṣyanti
Instrumentalraniṣyatā raniṣyadbhyām raniṣyadbhiḥ
Dativeraniṣyate raniṣyadbhyām raniṣyadbhyaḥ
Ablativeraniṣyataḥ raniṣyadbhyām raniṣyadbhyaḥ
Genitiveraniṣyataḥ raniṣyatoḥ raniṣyatām
Locativeraniṣyati raniṣyatoḥ raniṣyatsu

Adverb -raniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria