Declension table of ?bediṣyat

Deva

NeuterSingularDualPlural
Nominativebediṣyat bediṣyantī bediṣyatī bediṣyanti
Vocativebediṣyat bediṣyantī bediṣyatī bediṣyanti
Accusativebediṣyat bediṣyantī bediṣyatī bediṣyanti
Instrumentalbediṣyatā bediṣyadbhyām bediṣyadbhiḥ
Dativebediṣyate bediṣyadbhyām bediṣyadbhyaḥ
Ablativebediṣyataḥ bediṣyadbhyām bediṣyadbhyaḥ
Genitivebediṣyataḥ bediṣyatoḥ bediṣyatām
Locativebediṣyati bediṣyatoḥ bediṣyatsu

Adverb -bediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria