Declension table of ?ṣvakkiṣyat

Deva

NeuterSingularDualPlural
Nominativeṣvakkiṣyat ṣvakkiṣyantī ṣvakkiṣyatī ṣvakkiṣyanti
Vocativeṣvakkiṣyat ṣvakkiṣyantī ṣvakkiṣyatī ṣvakkiṣyanti
Accusativeṣvakkiṣyat ṣvakkiṣyantī ṣvakkiṣyatī ṣvakkiṣyanti
Instrumentalṣvakkiṣyatā ṣvakkiṣyadbhyām ṣvakkiṣyadbhiḥ
Dativeṣvakkiṣyate ṣvakkiṣyadbhyām ṣvakkiṣyadbhyaḥ
Ablativeṣvakkiṣyataḥ ṣvakkiṣyadbhyām ṣvakkiṣyadbhyaḥ
Genitiveṣvakkiṣyataḥ ṣvakkiṣyatoḥ ṣvakkiṣyatām
Locativeṣvakkiṣyati ṣvakkiṣyatoḥ ṣvakkiṣyatsu

Adverb -ṣvakkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria