Declension table of śuktimat

Deva

MasculineSingularDualPlural
Nominativeśuktimān śuktimantau śuktimantaḥ
Vocativeśuktiman śuktimantau śuktimantaḥ
Accusativeśuktimantam śuktimantau śuktimataḥ
Instrumentalśuktimatā śuktimadbhyām śuktimadbhiḥ
Dativeśuktimate śuktimadbhyām śuktimadbhyaḥ
Ablativeśuktimataḥ śuktimadbhyām śuktimadbhyaḥ
Genitiveśuktimataḥ śuktimatoḥ śuktimatām
Locativeśuktimati śuktimatoḥ śuktimatsu

Compound śuktimat -

Adverb -śuktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria