Declension table of śauṇḍika

Deva

MasculineSingularDualPlural
Nominativeśauṇḍikaḥ śauṇḍikau śauṇḍikāḥ
Vocativeśauṇḍika śauṇḍikau śauṇḍikāḥ
Accusativeśauṇḍikam śauṇḍikau śauṇḍikān
Instrumentalśauṇḍikena śauṇḍikābhyām śauṇḍikaiḥ śauṇḍikebhiḥ
Dativeśauṇḍikāya śauṇḍikābhyām śauṇḍikebhyaḥ
Ablativeśauṇḍikāt śauṇḍikābhyām śauṇḍikebhyaḥ
Genitiveśauṇḍikasya śauṇḍikayoḥ śauṇḍikānām
Locativeśauṇḍike śauṇḍikayoḥ śauṇḍikeṣu

Compound śauṇḍika -

Adverb -śauṇḍikam -śauṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria