Declension table of vidhātṛ

Deva

MasculineSingularDualPlural
Nominativevidhātā vidhātārau vidhātāraḥ
Vocativevidhātaḥ vidhātārau vidhātāraḥ
Accusativevidhātāram vidhātārau vidhātṝn
Instrumentalvidhātrā vidhātṛbhyām vidhātṛbhiḥ
Dativevidhātre vidhātṛbhyām vidhātṛbhyaḥ
Ablativevidhātuḥ vidhātṛbhyām vidhātṛbhyaḥ
Genitivevidhātuḥ vidhātroḥ vidhātṝṇām
Locativevidhātari vidhātroḥ vidhātṛṣu

Compound vidhātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria