Declension table of vidhāpācaka

Deva

MasculineSingularDualPlural
Nominativevidhāpācakaḥ vidhāpācakau vidhāpācakāḥ
Vocativevidhāpācaka vidhāpācakau vidhāpācakāḥ
Accusativevidhāpācakam vidhāpācakau vidhāpācakān
Instrumentalvidhāpācakena vidhāpācakābhyām vidhāpācakaiḥ vidhāpācakebhiḥ
Dativevidhāpācakāya vidhāpācakābhyām vidhāpācakebhyaḥ
Ablativevidhāpācakāt vidhāpācakābhyām vidhāpācakebhyaḥ
Genitivevidhāpācakasya vidhāpācakayoḥ vidhāpācakānām
Locativevidhāpācake vidhāpācakayoḥ vidhāpācakeṣu

Compound vidhāpācaka -

Adverb -vidhāpācakam -vidhāpācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria