Declension table of vidhāpācakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhāpācakaḥ | vidhāpācakau | vidhāpācakāḥ |
Vocative | vidhāpācaka | vidhāpācakau | vidhāpācakāḥ |
Accusative | vidhāpācakam | vidhāpācakau | vidhāpācakān |
Instrumental | vidhāpācakena | vidhāpācakābhyām | vidhāpācakaiḥ vidhāpācakebhiḥ |
Dative | vidhāpācakāya | vidhāpācakābhyām | vidhāpācakebhyaḥ |
Ablative | vidhāpācakāt | vidhāpācakābhyām | vidhāpācakebhyaḥ |
Genitive | vidhāpācakasya | vidhāpācakayoḥ | vidhāpācakānām |
Locative | vidhāpācake | vidhāpācakayoḥ | vidhāpācakeṣu |