Declension table of vallabhatamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vallabhatamaḥ | vallabhatamau | vallabhatamāḥ |
Vocative | vallabhatama | vallabhatamau | vallabhatamāḥ |
Accusative | vallabhatamam | vallabhatamau | vallabhatamān |
Instrumental | vallabhatamena | vallabhatamābhyām | vallabhatamaiḥ vallabhatamebhiḥ |
Dative | vallabhatamāya | vallabhatamābhyām | vallabhatamebhyaḥ |
Ablative | vallabhatamāt | vallabhatamābhyām | vallabhatamebhyaḥ |
Genitive | vallabhatamasya | vallabhatamayoḥ | vallabhatamānām |
Locative | vallabhatame | vallabhatamayoḥ | vallabhatameṣu |