Declension table of vadhastambhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vadhastambhaḥ | vadhastambhau | vadhastambhāḥ |
Vocative | vadhastambha | vadhastambhau | vadhastambhāḥ |
Accusative | vadhastambham | vadhastambhau | vadhastambhān |
Instrumental | vadhastambhena | vadhastambhābhyām | vadhastambhaiḥ vadhastambhebhiḥ |
Dative | vadhastambhāya | vadhastambhābhyām | vadhastambhebhyaḥ |
Ablative | vadhastambhāt | vadhastambhābhyām | vadhastambhebhyaḥ |
Genitive | vadhastambhasya | vadhastambhayoḥ | vadhastambhānām |
Locative | vadhastambhe | vadhastambhayoḥ | vadhastambheṣu |