Declension table of vadhastambha

Deva

MasculineSingularDualPlural
Nominativevadhastambhaḥ vadhastambhau vadhastambhāḥ
Vocativevadhastambha vadhastambhau vadhastambhāḥ
Accusativevadhastambham vadhastambhau vadhastambhān
Instrumentalvadhastambhena vadhastambhābhyām vadhastambhaiḥ vadhastambhebhiḥ
Dativevadhastambhāya vadhastambhābhyām vadhastambhebhyaḥ
Ablativevadhastambhāt vadhastambhābhyām vadhastambhebhyaḥ
Genitivevadhastambhasya vadhastambhayoḥ vadhastambhānām
Locativevadhastambhe vadhastambhayoḥ vadhastambheṣu

Compound vadhastambha -

Adverb -vadhastambham -vadhastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria