Declension table of tṛtīyaka

Deva

MasculineSingularDualPlural
Nominativetṛtīyakaḥ tṛtīyakau tṛtīyakāḥ
Vocativetṛtīyaka tṛtīyakau tṛtīyakāḥ
Accusativetṛtīyakam tṛtīyakau tṛtīyakān
Instrumentaltṛtīyakena tṛtīyakābhyām tṛtīyakaiḥ tṛtīyakebhiḥ
Dativetṛtīyakāya tṛtīyakābhyām tṛtīyakebhyaḥ
Ablativetṛtīyakāt tṛtīyakābhyām tṛtīyakebhyaḥ
Genitivetṛtīyakasya tṛtīyakayoḥ tṛtīyakānām
Locativetṛtīyake tṛtīyakayoḥ tṛtīyakeṣu

Compound tṛtīyaka -

Adverb -tṛtīyakam -tṛtīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria