Declension table of svabhāvapratibandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhāvapratibandhaḥ | svabhāvapratibandhau | svabhāvapratibandhāḥ |
Vocative | svabhāvapratibandha | svabhāvapratibandhau | svabhāvapratibandhāḥ |
Accusative | svabhāvapratibandham | svabhāvapratibandhau | svabhāvapratibandhān |
Instrumental | svabhāvapratibandhena | svabhāvapratibandhābhyām | svabhāvapratibandhaiḥ svabhāvapratibandhebhiḥ |
Dative | svabhāvapratibandhāya | svabhāvapratibandhābhyām | svabhāvapratibandhebhyaḥ |
Ablative | svabhāvapratibandhāt | svabhāvapratibandhābhyām | svabhāvapratibandhebhyaḥ |
Genitive | svabhāvapratibandhasya | svabhāvapratibandhayoḥ | svabhāvapratibandhānām |
Locative | svabhāvapratibandhe | svabhāvapratibandhayoḥ | svabhāvapratibandheṣu |