Declension table of svabhāvapratibandha

Deva

MasculineSingularDualPlural
Nominativesvabhāvapratibandhaḥ svabhāvapratibandhau svabhāvapratibandhāḥ
Vocativesvabhāvapratibandha svabhāvapratibandhau svabhāvapratibandhāḥ
Accusativesvabhāvapratibandham svabhāvapratibandhau svabhāvapratibandhān
Instrumentalsvabhāvapratibandhena svabhāvapratibandhābhyām svabhāvapratibandhaiḥ svabhāvapratibandhebhiḥ
Dativesvabhāvapratibandhāya svabhāvapratibandhābhyām svabhāvapratibandhebhyaḥ
Ablativesvabhāvapratibandhāt svabhāvapratibandhābhyām svabhāvapratibandhebhyaḥ
Genitivesvabhāvapratibandhasya svabhāvapratibandhayoḥ svabhāvapratibandhānām
Locativesvabhāvapratibandhe svabhāvapratibandhayoḥ svabhāvapratibandheṣu

Compound svabhāvapratibandha -

Adverb -svabhāvapratibandham -svabhāvapratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria