Declension table of svārūḍha

Deva

MasculineSingularDualPlural
Nominativesvārūḍhaḥ svārūḍhau svārūḍhāḥ
Vocativesvārūḍha svārūḍhau svārūḍhāḥ
Accusativesvārūḍham svārūḍhau svārūḍhān
Instrumentalsvārūḍhena svārūḍhābhyām svārūḍhaiḥ svārūḍhebhiḥ
Dativesvārūḍhāya svārūḍhābhyām svārūḍhebhyaḥ
Ablativesvārūḍhāt svārūḍhābhyām svārūḍhebhyaḥ
Genitivesvārūḍhasya svārūḍhayoḥ svārūḍhānām
Locativesvārūḍhe svārūḍhayoḥ svārūḍheṣu

Compound svārūḍha -

Adverb -svārūḍham -svārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria