Declension table of sūryavaṃśinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūryavaṃśī | sūryavaṃśinau | sūryavaṃśinaḥ |
Vocative | sūryavaṃśin | sūryavaṃśinau | sūryavaṃśinaḥ |
Accusative | sūryavaṃśinam | sūryavaṃśinau | sūryavaṃśinaḥ |
Instrumental | sūryavaṃśinā | sūryavaṃśibhyām | sūryavaṃśibhiḥ |
Dative | sūryavaṃśine | sūryavaṃśibhyām | sūryavaṃśibhyaḥ |
Ablative | sūryavaṃśinaḥ | sūryavaṃśibhyām | sūryavaṃśibhyaḥ |
Genitive | sūryavaṃśinaḥ | sūryavaṃśinoḥ | sūryavaṃśinām |
Locative | sūryavaṃśini | sūryavaṃśinoḥ | sūryavaṃśiṣu |