Declension table of sphoṭavādin

Deva

MasculineSingularDualPlural
Nominativesphoṭavādī sphoṭavādinau sphoṭavādinaḥ
Vocativesphoṭavādin sphoṭavādinau sphoṭavādinaḥ
Accusativesphoṭavādinam sphoṭavādinau sphoṭavādinaḥ
Instrumentalsphoṭavādinā sphoṭavādibhyām sphoṭavādibhiḥ
Dativesphoṭavādine sphoṭavādibhyām sphoṭavādibhyaḥ
Ablativesphoṭavādinaḥ sphoṭavādibhyām sphoṭavādibhyaḥ
Genitivesphoṭavādinaḥ sphoṭavādinoḥ sphoṭavādinām
Locativesphoṭavādini sphoṭavādinoḥ sphoṭavādiṣu

Compound sphoṭavādi -

Adverb -sphoṭavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria