Declension table of sakṛdgrāhinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sakṛdgrāhī | sakṛdgrāhiṇau | sakṛdgrāhiṇaḥ |
Vocative | sakṛdgrāhin | sakṛdgrāhiṇau | sakṛdgrāhiṇaḥ |
Accusative | sakṛdgrāhiṇam | sakṛdgrāhiṇau | sakṛdgrāhiṇaḥ |
Instrumental | sakṛdgrāhiṇā | sakṛdgrāhibhyām | sakṛdgrāhibhiḥ |
Dative | sakṛdgrāhiṇe | sakṛdgrāhibhyām | sakṛdgrāhibhyaḥ |
Ablative | sakṛdgrāhiṇaḥ | sakṛdgrāhibhyām | sakṛdgrāhibhyaḥ |
Genitive | sakṛdgrāhiṇaḥ | sakṛdgrāhiṇoḥ | sakṛdgrāhiṇām |
Locative | sakṛdgrāhiṇi | sakṛdgrāhiṇoḥ | sakṛdgrāhiṣu |