Declension table of romāñcitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | romāñcitaḥ | romāñcitau | romāñcitāḥ |
Vocative | romāñcita | romāñcitau | romāñcitāḥ |
Accusative | romāñcitam | romāñcitau | romāñcitān |
Instrumental | romāñcitena | romāñcitābhyām | romāñcitaiḥ romāñcitebhiḥ |
Dative | romāñcitāya | romāñcitābhyām | romāñcitebhyaḥ |
Ablative | romāñcitāt | romāñcitābhyām | romāñcitebhyaḥ |
Genitive | romāñcitasya | romāñcitayoḥ | romāñcitānām |
Locative | romāñcite | romāñcitayoḥ | romāñciteṣu |