Declension table of pūrvānurāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvānurāgaḥ | pūrvānurāgau | pūrvānurāgāḥ |
Vocative | pūrvānurāga | pūrvānurāgau | pūrvānurāgāḥ |
Accusative | pūrvānurāgam | pūrvānurāgau | pūrvānurāgān |
Instrumental | pūrvānurāgeṇa | pūrvānurāgābhyām | pūrvānurāgaiḥ pūrvānurāgebhiḥ |
Dative | pūrvānurāgāya | pūrvānurāgābhyām | pūrvānurāgebhyaḥ |
Ablative | pūrvānurāgāt | pūrvānurāgābhyām | pūrvānurāgebhyaḥ |
Genitive | pūrvānurāgasya | pūrvānurāgayoḥ | pūrvānurāgāṇām |
Locative | pūrvānurāge | pūrvānurāgayoḥ | pūrvānurāgeṣu |