Declension table of pūrvānurāga

Deva

MasculineSingularDualPlural
Nominativepūrvānurāgaḥ pūrvānurāgau pūrvānurāgāḥ
Vocativepūrvānurāga pūrvānurāgau pūrvānurāgāḥ
Accusativepūrvānurāgam pūrvānurāgau pūrvānurāgān
Instrumentalpūrvānurāgeṇa pūrvānurāgābhyām pūrvānurāgaiḥ pūrvānurāgebhiḥ
Dativepūrvānurāgāya pūrvānurāgābhyām pūrvānurāgebhyaḥ
Ablativepūrvānurāgāt pūrvānurāgābhyām pūrvānurāgebhyaḥ
Genitivepūrvānurāgasya pūrvānurāgayoḥ pūrvānurāgāṇām
Locativepūrvānurāge pūrvānurāgayoḥ pūrvānurāgeṣu

Compound pūrvānurāga -

Adverb -pūrvānurāgam -pūrvānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria