Declension table of pustapālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pustapālaḥ | pustapālau | pustapālāḥ |
Vocative | pustapāla | pustapālau | pustapālāḥ |
Accusative | pustapālam | pustapālau | pustapālān |
Instrumental | pustapālena | pustapālābhyām | pustapālaiḥ pustapālebhiḥ |
Dative | pustapālāya | pustapālābhyām | pustapālebhyaḥ |
Ablative | pustapālāt | pustapālābhyām | pustapālebhyaḥ |
Genitive | pustapālasya | pustapālayoḥ | pustapālānām |
Locative | pustapāle | pustapālayoḥ | pustapāleṣu |