Declension table of pustapāla

Deva

MasculineSingularDualPlural
Nominativepustapālaḥ pustapālau pustapālāḥ
Vocativepustapāla pustapālau pustapālāḥ
Accusativepustapālam pustapālau pustapālān
Instrumentalpustapālena pustapālābhyām pustapālaiḥ pustapālebhiḥ
Dativepustapālāya pustapālābhyām pustapālebhyaḥ
Ablativepustapālāt pustapālābhyām pustapālebhyaḥ
Genitivepustapālasya pustapālayoḥ pustapālānām
Locativepustapāle pustapālayoḥ pustapāleṣu

Compound pustapāla -

Adverb -pustapālam -pustapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria