Declension table of praśliṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praśliṣṭaḥ | praśliṣṭau | praśliṣṭāḥ |
Vocative | praśliṣṭa | praśliṣṭau | praśliṣṭāḥ |
Accusative | praśliṣṭam | praśliṣṭau | praśliṣṭān |
Instrumental | praśliṣṭena | praśliṣṭābhyām | praśliṣṭaiḥ praśliṣṭebhiḥ |
Dative | praśliṣṭāya | praśliṣṭābhyām | praśliṣṭebhyaḥ |
Ablative | praśliṣṭāt | praśliṣṭābhyām | praśliṣṭebhyaḥ |
Genitive | praśliṣṭasya | praśliṣṭayoḥ | praśliṣṭānām |
Locative | praśliṣṭe | praśliṣṭayoḥ | praśliṣṭeṣu |