Declension table of prayojyakartṛ

Deva

MasculineSingularDualPlural
Nominativeprayojyakartā prayojyakartārau prayojyakartāraḥ
Vocativeprayojyakartaḥ prayojyakartārau prayojyakartāraḥ
Accusativeprayojyakartāram prayojyakartārau prayojyakartṝn
Instrumentalprayojyakartrā prayojyakartṛbhyām prayojyakartṛbhiḥ
Dativeprayojyakartre prayojyakartṛbhyām prayojyakartṛbhyaḥ
Ablativeprayojyakartuḥ prayojyakartṛbhyām prayojyakartṛbhyaḥ
Genitiveprayojyakartuḥ prayojyakartroḥ prayojyakartṝṇām
Locativeprayojyakartari prayojyakartroḥ prayojyakartṛṣu

Compound prayojyakartṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria