Declension table of pravisṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pravisṛtaḥ | pravisṛtau | pravisṛtāḥ |
Vocative | pravisṛta | pravisṛtau | pravisṛtāḥ |
Accusative | pravisṛtam | pravisṛtau | pravisṛtān |
Instrumental | pravisṛtena | pravisṛtābhyām | pravisṛtaiḥ pravisṛtebhiḥ |
Dative | pravisṛtāya | pravisṛtābhyām | pravisṛtebhyaḥ |
Ablative | pravisṛtāt | pravisṛtābhyām | pravisṛtebhyaḥ |
Genitive | pravisṛtasya | pravisṛtayoḥ | pravisṛtānām |
Locative | pravisṛte | pravisṛtayoḥ | pravisṛteṣu |