Declension table of praveśinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praveśī | praveśinau | praveśinaḥ |
Vocative | praveśin | praveśinau | praveśinaḥ |
Accusative | praveśinam | praveśinau | praveśinaḥ |
Instrumental | praveśinā | praveśibhyām | praveśibhiḥ |
Dative | praveśine | praveśibhyām | praveśibhyaḥ |
Ablative | praveśinaḥ | praveśibhyām | praveśibhyaḥ |
Genitive | praveśinaḥ | praveśinoḥ | praveśinām |
Locative | praveśini | praveśinoḥ | praveśiṣu |