Declension table of prarūḍhamūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prarūḍhamūlaḥ | prarūḍhamūlau | prarūḍhamūlāḥ |
Vocative | prarūḍhamūla | prarūḍhamūlau | prarūḍhamūlāḥ |
Accusative | prarūḍhamūlam | prarūḍhamūlau | prarūḍhamūlān |
Instrumental | prarūḍhamūlena | prarūḍhamūlābhyām | prarūḍhamūlaiḥ prarūḍhamūlebhiḥ |
Dative | prarūḍhamūlāya | prarūḍhamūlābhyām | prarūḍhamūlebhyaḥ |
Ablative | prarūḍhamūlāt | prarūḍhamūlābhyām | prarūḍhamūlebhyaḥ |
Genitive | prarūḍhamūlasya | prarūḍhamūlayoḥ | prarūḍhamūlānām |
Locative | prarūḍhamūle | prarūḍhamūlayoḥ | prarūḍhamūleṣu |