Declension table of piśunātman

Deva

MasculineSingularDualPlural
Nominativepiśunātmā piśunātmānau piśunātmānaḥ
Vocativepiśunātman piśunātmānau piśunātmānaḥ
Accusativepiśunātmānam piśunātmānau piśunātmanaḥ
Instrumentalpiśunātmanā piśunātmabhyām piśunātmabhiḥ
Dativepiśunātmane piśunātmabhyām piśunātmabhyaḥ
Ablativepiśunātmanaḥ piśunātmabhyām piśunātmabhyaḥ
Genitivepiśunātmanaḥ piśunātmanoḥ piśunātmanām
Locativepiśunātmani piśunātmanoḥ piśunātmasu

Compound piśunātma -

Adverb -piśunātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria