Declension table of pariśuṣka

Deva

MasculineSingularDualPlural
Nominativepariśuṣkaḥ pariśuṣkau pariśuṣkāḥ
Vocativepariśuṣka pariśuṣkau pariśuṣkāḥ
Accusativepariśuṣkam pariśuṣkau pariśuṣkān
Instrumentalpariśuṣkeṇa pariśuṣkābhyām pariśuṣkaiḥ pariśuṣkebhiḥ
Dativepariśuṣkāya pariśuṣkābhyām pariśuṣkebhyaḥ
Ablativepariśuṣkāt pariśuṣkābhyām pariśuṣkebhyaḥ
Genitivepariśuṣkasya pariśuṣkayoḥ pariśuṣkāṇām
Locativepariśuṣke pariśuṣkayoḥ pariśuṣkeṣu

Compound pariśuṣka -

Adverb -pariśuṣkam -pariśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria