Declension table of mukhyaviśeṣyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mukhyaviśeṣyakaḥ | mukhyaviśeṣyakau | mukhyaviśeṣyakāḥ |
Vocative | mukhyaviśeṣyaka | mukhyaviśeṣyakau | mukhyaviśeṣyakāḥ |
Accusative | mukhyaviśeṣyakam | mukhyaviśeṣyakau | mukhyaviśeṣyakān |
Instrumental | mukhyaviśeṣyakeṇa | mukhyaviśeṣyakābhyām | mukhyaviśeṣyakaiḥ mukhyaviśeṣyakebhiḥ |
Dative | mukhyaviśeṣyakāya | mukhyaviśeṣyakābhyām | mukhyaviśeṣyakebhyaḥ |
Ablative | mukhyaviśeṣyakāt | mukhyaviśeṣyakābhyām | mukhyaviśeṣyakebhyaḥ |
Genitive | mukhyaviśeṣyakasya | mukhyaviśeṣyakayoḥ | mukhyaviśeṣyakāṇām |
Locative | mukhyaviśeṣyake | mukhyaviśeṣyakayoḥ | mukhyaviśeṣyakeṣu |