Declension table of ?matsyanyāya

Deva

MasculineSingularDualPlural
Nominativematsyanyāyaḥ matsyanyāyau matsyanyāyāḥ
Vocativematsyanyāya matsyanyāyau matsyanyāyāḥ
Accusativematsyanyāyam matsyanyāyau matsyanyāyān
Instrumentalmatsyanyāyena matsyanyāyābhyām matsyanyāyaiḥ matsyanyāyebhiḥ
Dativematsyanyāyāya matsyanyāyābhyām matsyanyāyebhyaḥ
Ablativematsyanyāyāt matsyanyāyābhyām matsyanyāyebhyaḥ
Genitivematsyanyāyasya matsyanyāyayoḥ matsyanyāyānām
Locativematsyanyāye matsyanyāyayoḥ matsyanyāyeṣu

Compound matsyanyāya -

Adverb -matsyanyāyam -matsyanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria