Declension table of krīṇatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krīṇan | krīṇantau | krīṇantaḥ |
Vocative | krīṇan | krīṇantau | krīṇantaḥ |
Accusative | krīṇantam | krīṇantau | krīṇataḥ |
Instrumental | krīṇatā | krīṇadbhyām | krīṇadbhiḥ |
Dative | krīṇate | krīṇadbhyām | krīṇadbhyaḥ |
Ablative | krīṇataḥ | krīṇadbhyām | krīṇadbhyaḥ |
Genitive | krīṇataḥ | krīṇatoḥ | krīṇatām |
Locative | krīṇati | krīṇatoḥ | krīṇatsu |