Declension table of kīcakavadhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kīcakavadhaḥ | kīcakavadhau | kīcakavadhāḥ |
Vocative | kīcakavadha | kīcakavadhau | kīcakavadhāḥ |
Accusative | kīcakavadham | kīcakavadhau | kīcakavadhān |
Instrumental | kīcakavadhena | kīcakavadhābhyām | kīcakavadhaiḥ kīcakavadhebhiḥ |
Dative | kīcakavadhāya | kīcakavadhābhyām | kīcakavadhebhyaḥ |
Ablative | kīcakavadhāt | kīcakavadhābhyām | kīcakavadhebhyaḥ |
Genitive | kīcakavadhasya | kīcakavadhayoḥ | kīcakavadhānām |
Locative | kīcakavadhe | kīcakavadhayoḥ | kīcakavadheṣu |