Declension table of kaścit

Deva

MasculineSingularDualPlural
Nominativekaścit kaścitau kaścitaḥ
Vocativekaścit kaścitau kaścitaḥ
Accusativekaścitam kaścitau kaścitaḥ
Instrumentalkaścitā kaścidbhyām kaścidbhiḥ
Dativekaścite kaścidbhyām kaścidbhyaḥ
Ablativekaścitaḥ kaścidbhyām kaścidbhyaḥ
Genitivekaścitaḥ kaścitoḥ kaścitām
Locativekaściti kaścitoḥ kaścitsu

Compound kaścit -

Adverb -kaścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria