Declension table of kalpānta

Deva

MasculineSingularDualPlural
Nominativekalpāntaḥ kalpāntau kalpāntāḥ
Vocativekalpānta kalpāntau kalpāntāḥ
Accusativekalpāntam kalpāntau kalpāntān
Instrumentalkalpāntena kalpāntābhyām kalpāntaiḥ kalpāntebhiḥ
Dativekalpāntāya kalpāntābhyām kalpāntebhyaḥ
Ablativekalpāntāt kalpāntābhyām kalpāntebhyaḥ
Genitivekalpāntasya kalpāntayoḥ kalpāntānām
Locativekalpānte kalpāntayoḥ kalpānteṣu

Compound kalpānta -

Adverb -kalpāntam -kalpāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria