Declension table of jyāghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jyāghātaḥ | jyāghātau | jyāghātāḥ |
Vocative | jyāghāta | jyāghātau | jyāghātāḥ |
Accusative | jyāghātam | jyāghātau | jyāghātān |
Instrumental | jyāghātena | jyāghātābhyām | jyāghātaiḥ jyāghātebhiḥ |
Dative | jyāghātāya | jyāghātābhyām | jyāghātebhyaḥ |
Ablative | jyāghātāt | jyāghātābhyām | jyāghātebhyaḥ |
Genitive | jyāghātasya | jyāghātayoḥ | jyāghātānām |
Locative | jyāghāte | jyāghātayoḥ | jyāghāteṣu |