Declension table of jitakāma

Deva

MasculineSingularDualPlural
Nominativejitakāmaḥ jitakāmau jitakāmāḥ
Vocativejitakāma jitakāmau jitakāmāḥ
Accusativejitakāmam jitakāmau jitakāmān
Instrumentaljitakāmena jitakāmābhyām jitakāmaiḥ jitakāmebhiḥ
Dativejitakāmāya jitakāmābhyām jitakāmebhyaḥ
Ablativejitakāmāt jitakāmābhyām jitakāmebhyaḥ
Genitivejitakāmasya jitakāmayoḥ jitakāmānām
Locativejitakāme jitakāmayoḥ jitakāmeṣu

Compound jitakāma -

Adverb -jitakāmam -jitakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria