Declension table of ?itaretarāśrayadoṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | itaretarāśrayadoṣaḥ | itaretarāśrayadoṣau | itaretarāśrayadoṣāḥ |
Vocative | itaretarāśrayadoṣa | itaretarāśrayadoṣau | itaretarāśrayadoṣāḥ |
Accusative | itaretarāśrayadoṣam | itaretarāśrayadoṣau | itaretarāśrayadoṣān |
Instrumental | itaretarāśrayadoṣeṇa | itaretarāśrayadoṣābhyām | itaretarāśrayadoṣaiḥ itaretarāśrayadoṣebhiḥ |
Dative | itaretarāśrayadoṣāya | itaretarāśrayadoṣābhyām | itaretarāśrayadoṣebhyaḥ |
Ablative | itaretarāśrayadoṣāt | itaretarāśrayadoṣābhyām | itaretarāśrayadoṣebhyaḥ |
Genitive | itaretarāśrayadoṣasya | itaretarāśrayadoṣayoḥ | itaretarāśrayadoṣāṇām |
Locative | itaretarāśrayadoṣe | itaretarāśrayadoṣayoḥ | itaretarāśrayadoṣeṣu |