Declension table of gajendracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativegajendracintāmaṇiḥ gajendracintāmaṇī gajendracintāmaṇayaḥ
Vocativegajendracintāmaṇe gajendracintāmaṇī gajendracintāmaṇayaḥ
Accusativegajendracintāmaṇim gajendracintāmaṇī gajendracintāmaṇīn
Instrumentalgajendracintāmaṇinā gajendracintāmaṇibhyām gajendracintāmaṇibhiḥ
Dativegajendracintāmaṇaye gajendracintāmaṇibhyām gajendracintāmaṇibhyaḥ
Ablativegajendracintāmaṇeḥ gajendracintāmaṇibhyām gajendracintāmaṇibhyaḥ
Genitivegajendracintāmaṇeḥ gajendracintāmaṇyoḥ gajendracintāmaṇīnām
Locativegajendracintāmaṇau gajendracintāmaṇyoḥ gajendracintāmaṇiṣu

Compound gajendracintāmaṇi -

Adverb -gajendracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria