Declension table of gajānāpadeśa

Deva

MasculineSingularDualPlural
Nominativegajānāpadeśaḥ gajānāpadeśau gajānāpadeśāḥ
Vocativegajānāpadeśa gajānāpadeśau gajānāpadeśāḥ
Accusativegajānāpadeśam gajānāpadeśau gajānāpadeśān
Instrumentalgajānāpadeśena gajānāpadeśābhyām gajānāpadeśaiḥ gajānāpadeśebhiḥ
Dativegajānāpadeśāya gajānāpadeśābhyām gajānāpadeśebhyaḥ
Ablativegajānāpadeśāt gajānāpadeśābhyām gajānāpadeśebhyaḥ
Genitivegajānāpadeśasya gajānāpadeśayoḥ gajānāpadeśānām
Locativegajānāpadeśe gajānāpadeśayoḥ gajānāpadeśeṣu

Compound gajānāpadeśa -

Adverb -gajānāpadeśam -gajānāpadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria