Declension table of gajānāpadeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajānāpadeśaḥ | gajānāpadeśau | gajānāpadeśāḥ |
Vocative | gajānāpadeśa | gajānāpadeśau | gajānāpadeśāḥ |
Accusative | gajānāpadeśam | gajānāpadeśau | gajānāpadeśān |
Instrumental | gajānāpadeśena | gajānāpadeśābhyām | gajānāpadeśaiḥ gajānāpadeśebhiḥ |
Dative | gajānāpadeśāya | gajānāpadeśābhyām | gajānāpadeśebhyaḥ |
Ablative | gajānāpadeśāt | gajānāpadeśābhyām | gajānāpadeśebhyaḥ |
Genitive | gajānāpadeśasya | gajānāpadeśayoḥ | gajānāpadeśānām |
Locative | gajānāpadeśe | gajānāpadeśayoḥ | gajānāpadeśeṣu |