Declension table of dvijānu

Deva

MasculineSingularDualPlural
Nominativedvijānuḥ dvijānū dvijānavaḥ
Vocativedvijāno dvijānū dvijānavaḥ
Accusativedvijānum dvijānū dvijānūn
Instrumentaldvijānunā dvijānubhyām dvijānubhiḥ
Dativedvijānave dvijānubhyām dvijānubhyaḥ
Ablativedvijānoḥ dvijānubhyām dvijānubhyaḥ
Genitivedvijānoḥ dvijānvoḥ dvijānūnām
Locativedvijānau dvijānvoḥ dvijānuṣu

Compound dvijānu -

Adverb -dvijānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria