Declension table of dharmottarapradīpa

Deva

MasculineSingularDualPlural
Nominativedharmottarapradīpaḥ dharmottarapradīpau dharmottarapradīpāḥ
Vocativedharmottarapradīpa dharmottarapradīpau dharmottarapradīpāḥ
Accusativedharmottarapradīpam dharmottarapradīpau dharmottarapradīpān
Instrumentaldharmottarapradīpena dharmottarapradīpābhyām dharmottarapradīpaiḥ dharmottarapradīpebhiḥ
Dativedharmottarapradīpāya dharmottarapradīpābhyām dharmottarapradīpebhyaḥ
Ablativedharmottarapradīpāt dharmottarapradīpābhyām dharmottarapradīpebhyaḥ
Genitivedharmottarapradīpasya dharmottarapradīpayoḥ dharmottarapradīpānām
Locativedharmottarapradīpe dharmottarapradīpayoḥ dharmottarapradīpeṣu

Compound dharmottarapradīpa -

Adverb -dharmottarapradīpam -dharmottarapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria