Declension table of dharmika

Deva

MasculineSingularDualPlural
Nominativedharmikaḥ dharmikau dharmikāḥ
Vocativedharmika dharmikau dharmikāḥ
Accusativedharmikam dharmikau dharmikān
Instrumentaldharmikeṇa dharmikābhyām dharmikaiḥ dharmikebhiḥ
Dativedharmikāya dharmikābhyām dharmikebhyaḥ
Ablativedharmikāt dharmikābhyām dharmikebhyaḥ
Genitivedharmikasya dharmikayoḥ dharmikāṇām
Locativedharmike dharmikayoḥ dharmikeṣu

Compound dharmika -

Adverb -dharmikam -dharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria