Declension table of brāhmaṇya

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇyaḥ brāhmaṇyau brāhmaṇyāḥ
Vocativebrāhmaṇya brāhmaṇyau brāhmaṇyāḥ
Accusativebrāhmaṇyam brāhmaṇyau brāhmaṇyān
Instrumentalbrāhmaṇyena brāhmaṇyābhyām brāhmaṇyaiḥ brāhmaṇyebhiḥ
Dativebrāhmaṇyāya brāhmaṇyābhyām brāhmaṇyebhyaḥ
Ablativebrāhmaṇyāt brāhmaṇyābhyām brāhmaṇyebhyaḥ
Genitivebrāhmaṇyasya brāhmaṇyayoḥ brāhmaṇyānām
Locativebrāhmaṇye brāhmaṇyayoḥ brāhmaṇyeṣu

Compound brāhmaṇya -

Adverb -brāhmaṇyam -brāhmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria