Declension table of bādhana

Deva

MasculineSingularDualPlural
Nominativebādhanaḥ bādhanau bādhanāḥ
Vocativebādhana bādhanau bādhanāḥ
Accusativebādhanam bādhanau bādhanān
Instrumentalbādhanena bādhanābhyām bādhanaiḥ bādhanebhiḥ
Dativebādhanāya bādhanābhyām bādhanebhyaḥ
Ablativebādhanāt bādhanābhyām bādhanebhyaḥ
Genitivebādhanasya bādhanayoḥ bādhanānām
Locativebādhane bādhanayoḥ bādhaneṣu

Compound bādhana -

Adverb -bādhanam -bādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria