Declension table of bāṣpākulekṣaṇa

Deva

MasculineSingularDualPlural
Nominativebāṣpākulekṣaṇaḥ bāṣpākulekṣaṇau bāṣpākulekṣaṇāḥ
Vocativebāṣpākulekṣaṇa bāṣpākulekṣaṇau bāṣpākulekṣaṇāḥ
Accusativebāṣpākulekṣaṇam bāṣpākulekṣaṇau bāṣpākulekṣaṇān
Instrumentalbāṣpākulekṣaṇena bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇaiḥ bāṣpākulekṣaṇebhiḥ
Dativebāṣpākulekṣaṇāya bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇebhyaḥ
Ablativebāṣpākulekṣaṇāt bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇebhyaḥ
Genitivebāṣpākulekṣaṇasya bāṣpākulekṣaṇayoḥ bāṣpākulekṣaṇānām
Locativebāṣpākulekṣaṇe bāṣpākulekṣaṇayoḥ bāṣpākulekṣaṇeṣu

Compound bāṣpākulekṣaṇa -

Adverb -bāṣpākulekṣaṇam -bāṣpākulekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria