Declension table of aśāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśāntaḥ | aśāntau | aśāntāḥ |
Vocative | aśānta | aśāntau | aśāntāḥ |
Accusative | aśāntam | aśāntau | aśāntān |
Instrumental | aśāntena | aśāntābhyām | aśāntaiḥ aśāntebhiḥ |
Dative | aśāntāya | aśāntābhyām | aśāntebhyaḥ |
Ablative | aśāntāt | aśāntābhyām | aśāntebhyaḥ |
Genitive | aśāntasya | aśāntayoḥ | aśāntānām |
Locative | aśānte | aśāntayoḥ | aśānteṣu |