Declension table of avispaṣṭārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avispaṣṭārthaḥ | avispaṣṭārthau | avispaṣṭārthāḥ |
Vocative | avispaṣṭārtha | avispaṣṭārthau | avispaṣṭārthāḥ |
Accusative | avispaṣṭārtham | avispaṣṭārthau | avispaṣṭārthān |
Instrumental | avispaṣṭārthena | avispaṣṭārthābhyām | avispaṣṭārthaiḥ avispaṣṭārthebhiḥ |
Dative | avispaṣṭārthāya | avispaṣṭārthābhyām | avispaṣṭārthebhyaḥ |
Ablative | avispaṣṭārthāt | avispaṣṭārthābhyām | avispaṣṭārthebhyaḥ |
Genitive | avispaṣṭārthasya | avispaṣṭārthayoḥ | avispaṣṭārthānām |
Locative | avispaṣṭārthe | avispaṣṭārthayoḥ | avispaṣṭārtheṣu |