Declension table of avaiṣṇavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaiṣṇavaḥ | avaiṣṇavau | avaiṣṇavāḥ |
Vocative | avaiṣṇava | avaiṣṇavau | avaiṣṇavāḥ |
Accusative | avaiṣṇavam | avaiṣṇavau | avaiṣṇavān |
Instrumental | avaiṣṇavena | avaiṣṇavābhyām | avaiṣṇavaiḥ avaiṣṇavebhiḥ |
Dative | avaiṣṇavāya | avaiṣṇavābhyām | avaiṣṇavebhyaḥ |
Ablative | avaiṣṇavāt | avaiṣṇavābhyām | avaiṣṇavebhyaḥ |
Genitive | avaiṣṇavasya | avaiṣṇavayoḥ | avaiṣṇavānām |
Locative | avaiṣṇave | avaiṣṇavayoḥ | avaiṣṇaveṣu |