Declension table of ?āśvasakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśvasakaḥ | āśvasakau | āśvasakāḥ |
Vocative | āśvasaka | āśvasakau | āśvasakāḥ |
Accusative | āśvasakam | āśvasakau | āśvasakān |
Instrumental | āśvasakena | āśvasakābhyām | āśvasakaiḥ āśvasakebhiḥ |
Dative | āśvasakāya | āśvasakābhyām | āśvasakebhyaḥ |
Ablative | āśvasakāt | āśvasakābhyām | āśvasakebhyaḥ |
Genitive | āśvasakasya | āśvasakayoḥ | āśvasakānām |
Locative | āśvasake | āśvasakayoḥ | āśvasakeṣu |