Declension table of ?āśvasaka

Deva

MasculineSingularDualPlural
Nominativeāśvasakaḥ āśvasakau āśvasakāḥ
Vocativeāśvasaka āśvasakau āśvasakāḥ
Accusativeāśvasakam āśvasakau āśvasakān
Instrumentalāśvasakena āśvasakābhyām āśvasakaiḥ āśvasakebhiḥ
Dativeāśvasakāya āśvasakābhyām āśvasakebhyaḥ
Ablativeāśvasakāt āśvasakābhyām āśvasakebhyaḥ
Genitiveāśvasakasya āśvasakayoḥ āśvasakānām
Locativeāśvasake āśvasakayoḥ āśvasakeṣu

Compound āśvasaka -

Adverb -āśvasakam -āśvasakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria