Declension table of ?pavita

Deva

MasculineSingularDualPlural
Nominativepavitaḥ pavitau pavitāḥ
Vocativepavita pavitau pavitāḥ
Accusativepavitam pavitau pavitān
Instrumentalpavitena pavitābhyām pavitaiḥ pavitebhiḥ
Dativepavitāya pavitābhyām pavitebhyaḥ
Ablativepavitāt pavitābhyām pavitebhyaḥ
Genitivepavitasya pavitayoḥ pavitānām
Locativepavite pavitayoḥ paviteṣu

Compound pavita -

Adverb -pavitam -pavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria