Declension table of ?jalāyiṣyat

Deva

MasculineSingularDualPlural
Nominativejalāyiṣyan jalāyiṣyantau jalāyiṣyantaḥ
Vocativejalāyiṣyan jalāyiṣyantau jalāyiṣyantaḥ
Accusativejalāyiṣyantam jalāyiṣyantau jalāyiṣyataḥ
Instrumentaljalāyiṣyatā jalāyiṣyadbhyām jalāyiṣyadbhiḥ
Dativejalāyiṣyate jalāyiṣyadbhyām jalāyiṣyadbhyaḥ
Ablativejalāyiṣyataḥ jalāyiṣyadbhyām jalāyiṣyadbhyaḥ
Genitivejalāyiṣyataḥ jalāyiṣyatoḥ jalāyiṣyatām
Locativejalāyiṣyati jalāyiṣyatoḥ jalāyiṣyatsu

Compound jalāyiṣyat -

Adverb -jalāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria